वांछित मन्त्र चुनें

इन्द्रे॒ विश्वा॑नि वी॒र्या॑ कृ॒तानि॒ कर्त्वा॑नि च । यम॒र्का अ॑ध्व॒रं वि॒दुः ॥

अंग्रेज़ी लिप्यंतरण

indre viśvāni vīryā kṛtāni kartvāni ca | yam arkā adhvaraṁ viduḥ ||

पद पाठ

इन्द्रे॑ । विश्वा॑नि । वी॒र्या॑ । कृ॒तानि॑ । कर्त्वा॑नि । च॒ । यम् । अ॒र्काः । अ॒ध्व॒रम् । वि॒दुः ॥ ८.६३.६

ऋग्वेद » मण्डल:8» सूक्त:63» मन्त्र:6 | अष्टक:6» अध्याय:4» वर्ग:42» मन्त्र:6 | मण्डल:8» अनुवाक:7» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

इन्द्र का महत्त्व दिखलाते हैं।

पदार्थान्वयभाषाः - (सः+इन्द्रः+विद्वान्) वह इन्द्रवाच्य ईश्वर सर्वविद् है, अतएव (अङ्गिरोभ्यः) प्राणसहित जीवों के कल्याण के लिये इसने (गाः) पृथिव्यादि लोकों को (अप+अवृणोत्) प्रकाशित किया है अर्थात् जो पृथिव्यादिलोक अव्यक्तावस्था में थे, उनको जीवों के हित के लिये ईश्वर ने रचा है। (तत्) इस कारण (अस्य+तत्+पौंस्यम्) इसका वह पुरुषार्थ और सामर्थ्य (स्तुषे) स्तवनीय है ॥३॥
भावार्थभाषाः - अङ्गिरस्−यह नाम प्राणसहित जीव का है। यदि यह सृष्टि न होती, तो सदा ही ये नित्य जीव कहीं निष्क्रिय पड़े रहते। इनका विकास न होता। अतः इन्द्र ने इनके कल्याण के लिये यह सृष्टि रची है। इस कारण भी जीवों द्वारा वह स्तवनीय और पूजनीय है ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

इन्द्रस्य महत्त्वं प्रदर्शयति।

पदार्थान्वयभाषाः - खलु इन्द्रो विद्वान्=सर्वविदस्ति। अङ्गिरोभ्यः= प्राणसहितेभ्यो जीवेभ्यः। गाः=पृथिव्यादिलोकान्। अपावृणोत्=प्रकाशितवान्। हे मनुष्याः ! अस्य तत्पौंस्यं=वीर्य्यम्। स्तुषे=स्तवनीयमास्ते ॥३॥